Declension table of ?avilaṅghana

Deva

NeuterSingularDualPlural
Nominativeavilaṅghanam avilaṅghane avilaṅghanāni
Vocativeavilaṅghana avilaṅghane avilaṅghanāni
Accusativeavilaṅghanam avilaṅghane avilaṅghanāni
Instrumentalavilaṅghanena avilaṅghanābhyām avilaṅghanaiḥ
Dativeavilaṅghanāya avilaṅghanābhyām avilaṅghanebhyaḥ
Ablativeavilaṅghanāt avilaṅghanābhyām avilaṅghanebhyaḥ
Genitiveavilaṅghanasya avilaṅghanayoḥ avilaṅghanānām
Locativeavilaṅghane avilaṅghanayoḥ avilaṅghaneṣu

Compound avilaṅghana -

Adverb -avilaṅghanam -avilaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria