Declension table of ?avikūṇitā

Deva

FeminineSingularDualPlural
Nominativeavikūṇitā avikūṇite avikūṇitāḥ
Vocativeavikūṇite avikūṇite avikūṇitāḥ
Accusativeavikūṇitām avikūṇite avikūṇitāḥ
Instrumentalavikūṇitayā avikūṇitābhyām avikūṇitābhiḥ
Dativeavikūṇitāyai avikūṇitābhyām avikūṇitābhyaḥ
Ablativeavikūṇitāyāḥ avikūṇitābhyām avikūṇitābhyaḥ
Genitiveavikūṇitāyāḥ avikūṇitayoḥ avikūṇitānām
Locativeavikūṇitāyām avikūṇitayoḥ avikūṇitāsu

Adverb -avikūṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria