Declension table of ?avikūṇita

Deva

MasculineSingularDualPlural
Nominativeavikūṇitaḥ avikūṇitau avikūṇitāḥ
Vocativeavikūṇita avikūṇitau avikūṇitāḥ
Accusativeavikūṇitam avikūṇitau avikūṇitān
Instrumentalavikūṇitena avikūṇitābhyām avikūṇitaiḥ avikūṇitebhiḥ
Dativeavikūṇitāya avikūṇitābhyām avikūṇitebhyaḥ
Ablativeavikūṇitāt avikūṇitābhyām avikūṇitebhyaḥ
Genitiveavikūṇitasya avikūṇitayoḥ avikūṇitānām
Locativeavikūṇite avikūṇitayoḥ avikūṇiteṣu

Compound avikūṇita -

Adverb -avikūṇitam -avikūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria