Declension table of ?avikuṇṭha

Deva

NeuterSingularDualPlural
Nominativeavikuṇṭham avikuṇṭhe avikuṇṭhāni
Vocativeavikuṇṭha avikuṇṭhe avikuṇṭhāni
Accusativeavikuṇṭham avikuṇṭhe avikuṇṭhāni
Instrumentalavikuṇṭhena avikuṇṭhābhyām avikuṇṭhaiḥ
Dativeavikuṇṭhāya avikuṇṭhābhyām avikuṇṭhebhyaḥ
Ablativeavikuṇṭhāt avikuṇṭhābhyām avikuṇṭhebhyaḥ
Genitiveavikuṇṭhasya avikuṇṭhayoḥ avikuṇṭhānām
Locativeavikuṇṭhe avikuṇṭhayoḥ avikuṇṭheṣu

Compound avikuṇṭha -

Adverb -avikuṇṭham -avikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria