Declension table of ?avikuṇṭha

Deva

MasculineSingularDualPlural
Nominativeavikuṇṭhaḥ avikuṇṭhau avikuṇṭhāḥ
Vocativeavikuṇṭha avikuṇṭhau avikuṇṭhāḥ
Accusativeavikuṇṭham avikuṇṭhau avikuṇṭhān
Instrumentalavikuṇṭhena avikuṇṭhābhyām avikuṇṭhaiḥ avikuṇṭhebhiḥ
Dativeavikuṇṭhāya avikuṇṭhābhyām avikuṇṭhebhyaḥ
Ablativeavikuṇṭhāt avikuṇṭhābhyām avikuṇṭhebhyaḥ
Genitiveavikuṇṭhasya avikuṇṭhayoḥ avikuṇṭhānām
Locativeavikuṇṭhe avikuṇṭhayoḥ avikuṇṭheṣu

Compound avikuṇṭha -

Adverb -avikuṇṭham -avikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria