Declension table of ?avikriyatva

Deva

NeuterSingularDualPlural
Nominativeavikriyatvam avikriyatve avikriyatvāni
Vocativeavikriyatva avikriyatve avikriyatvāni
Accusativeavikriyatvam avikriyatve avikriyatvāni
Instrumentalavikriyatvena avikriyatvābhyām avikriyatvaiḥ
Dativeavikriyatvāya avikriyatvābhyām avikriyatvebhyaḥ
Ablativeavikriyatvāt avikriyatvābhyām avikriyatvebhyaḥ
Genitiveavikriyatvasya avikriyatvayoḥ avikriyatvānām
Locativeavikriyatve avikriyatvayoḥ avikriyatveṣu

Compound avikriyatva -

Adverb -avikriyatvam -avikriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria