Declension table of ?avikriyātmaka

Deva

NeuterSingularDualPlural
Nominativeavikriyātmakam avikriyātmake avikriyātmakāni
Vocativeavikriyātmaka avikriyātmake avikriyātmakāni
Accusativeavikriyātmakam avikriyātmake avikriyātmakāni
Instrumentalavikriyātmakena avikriyātmakābhyām avikriyātmakaiḥ
Dativeavikriyātmakāya avikriyātmakābhyām avikriyātmakebhyaḥ
Ablativeavikriyātmakāt avikriyātmakābhyām avikriyātmakebhyaḥ
Genitiveavikriyātmakasya avikriyātmakayoḥ avikriyātmakānām
Locativeavikriyātmake avikriyātmakayoḥ avikriyātmakeṣu

Compound avikriyātmaka -

Adverb -avikriyātmakam -avikriyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria