Declension table of ?avikriyātmaka

Deva

MasculineSingularDualPlural
Nominativeavikriyātmakaḥ avikriyātmakau avikriyātmakāḥ
Vocativeavikriyātmaka avikriyātmakau avikriyātmakāḥ
Accusativeavikriyātmakam avikriyātmakau avikriyātmakān
Instrumentalavikriyātmakena avikriyātmakābhyām avikriyātmakaiḥ avikriyātmakebhiḥ
Dativeavikriyātmakāya avikriyātmakābhyām avikriyātmakebhyaḥ
Ablativeavikriyātmakāt avikriyātmakābhyām avikriyātmakebhyaḥ
Genitiveavikriyātmakasya avikriyātmakayoḥ avikriyātmakānām
Locativeavikriyātmake avikriyātmakayoḥ avikriyātmakeṣu

Compound avikriyātmaka -

Adverb -avikriyātmakam -avikriyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria