Declension table of ?avikrīta

Deva

NeuterSingularDualPlural
Nominativeavikrītam avikrīte avikrītāni
Vocativeavikrīta avikrīte avikrītāni
Accusativeavikrītam avikrīte avikrītāni
Instrumentalavikrītena avikrītābhyām avikrītaiḥ
Dativeavikrītāya avikrītābhyām avikrītebhyaḥ
Ablativeavikrītāt avikrītābhyām avikrītebhyaḥ
Genitiveavikrītasya avikrītayoḥ avikrītānām
Locativeavikrīte avikrītayoḥ avikrīteṣu

Compound avikrīta -

Adverb -avikrītam -avikrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria