Declension table of ?avikrīta

Deva

MasculineSingularDualPlural
Nominativeavikrītaḥ avikrītau avikrītāḥ
Vocativeavikrīta avikrītau avikrītāḥ
Accusativeavikrītam avikrītau avikrītān
Instrumentalavikrītena avikrītābhyām avikrītaiḥ avikrītebhiḥ
Dativeavikrītāya avikrītābhyām avikrītebhyaḥ
Ablativeavikrītāt avikrītābhyām avikrītebhyaḥ
Genitiveavikrītasya avikrītayoḥ avikrītānām
Locativeavikrīte avikrītayoḥ avikrīteṣu

Compound avikrīta -

Adverb -avikrītam -avikrītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria