Declension table of ?avikrāntā

Deva

FeminineSingularDualPlural
Nominativeavikrāntā avikrānte avikrāntāḥ
Vocativeavikrānte avikrānte avikrāntāḥ
Accusativeavikrāntām avikrānte avikrāntāḥ
Instrumentalavikrāntayā avikrāntābhyām avikrāntābhiḥ
Dativeavikrāntāyai avikrāntābhyām avikrāntābhyaḥ
Ablativeavikrāntāyāḥ avikrāntābhyām avikrāntābhyaḥ
Genitiveavikrāntāyāḥ avikrāntayoḥ avikrāntānām
Locativeavikrāntāyām avikrāntayoḥ avikrāntāsu

Adverb -avikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria