Declension table of ?avikrānta

Deva

NeuterSingularDualPlural
Nominativeavikrāntam avikrānte avikrāntāni
Vocativeavikrānta avikrānte avikrāntāni
Accusativeavikrāntam avikrānte avikrāntāni
Instrumentalavikrāntena avikrāntābhyām avikrāntaiḥ
Dativeavikrāntāya avikrāntābhyām avikrāntebhyaḥ
Ablativeavikrāntāt avikrāntābhyām avikrāntebhyaḥ
Genitiveavikrāntasya avikrāntayoḥ avikrāntānām
Locativeavikrānte avikrāntayoḥ avikrānteṣu

Compound avikrānta -

Adverb -avikrāntam -avikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria