Declension table of ?aviklinnākṣā

Deva

FeminineSingularDualPlural
Nominativeaviklinnākṣā aviklinnākṣe aviklinnākṣāḥ
Vocativeaviklinnākṣe aviklinnākṣe aviklinnākṣāḥ
Accusativeaviklinnākṣām aviklinnākṣe aviklinnākṣāḥ
Instrumentalaviklinnākṣayā aviklinnākṣābhyām aviklinnākṣābhiḥ
Dativeaviklinnākṣāyai aviklinnākṣābhyām aviklinnākṣābhyaḥ
Ablativeaviklinnākṣāyāḥ aviklinnākṣābhyām aviklinnākṣābhyaḥ
Genitiveaviklinnākṣāyāḥ aviklinnākṣayoḥ aviklinnākṣāṇām
Locativeaviklinnākṣāyām aviklinnākṣayoḥ aviklinnākṣāsu

Adverb -aviklinnākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria