Declension table of ?aviklinnākṣa

Deva

MasculineSingularDualPlural
Nominativeaviklinnākṣaḥ aviklinnākṣau aviklinnākṣāḥ
Vocativeaviklinnākṣa aviklinnākṣau aviklinnākṣāḥ
Accusativeaviklinnākṣam aviklinnākṣau aviklinnākṣān
Instrumentalaviklinnākṣeṇa aviklinnākṣābhyām aviklinnākṣaiḥ aviklinnākṣebhiḥ
Dativeaviklinnākṣāya aviklinnākṣābhyām aviklinnākṣebhyaḥ
Ablativeaviklinnākṣāt aviklinnākṣābhyām aviklinnākṣebhyaḥ
Genitiveaviklinnākṣasya aviklinnākṣayoḥ aviklinnākṣāṇām
Locativeaviklinnākṣe aviklinnākṣayoḥ aviklinnākṣeṣu

Compound aviklinnākṣa -

Adverb -aviklinnākṣam -aviklinnākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria