Declension table of ?avikliṣṭā

Deva

FeminineSingularDualPlural
Nominativeavikliṣṭā avikliṣṭe avikliṣṭāḥ
Vocativeavikliṣṭe avikliṣṭe avikliṣṭāḥ
Accusativeavikliṣṭām avikliṣṭe avikliṣṭāḥ
Instrumentalavikliṣṭayā avikliṣṭābhyām avikliṣṭābhiḥ
Dativeavikliṣṭāyai avikliṣṭābhyām avikliṣṭābhyaḥ
Ablativeavikliṣṭāyāḥ avikliṣṭābhyām avikliṣṭābhyaḥ
Genitiveavikliṣṭāyāḥ avikliṣṭayoḥ avikliṣṭānām
Locativeavikliṣṭāyām avikliṣṭayoḥ avikliṣṭāsu

Adverb -avikliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria