Declension table of aviklava

Deva

NeuterSingularDualPlural
Nominativeaviklavam aviklave aviklavāni
Vocativeaviklava aviklave aviklavāni
Accusativeaviklavam aviklave aviklavāni
Instrumentalaviklavena aviklavābhyām aviklavaiḥ
Dativeaviklavāya aviklavābhyām aviklavebhyaḥ
Ablativeaviklavāt aviklavābhyām aviklavebhyaḥ
Genitiveaviklavasya aviklavayoḥ aviklavānām
Locativeaviklave aviklavayoḥ aviklaveṣu

Compound aviklava -

Adverb -aviklavam -aviklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria