Declension table of aviklava

Deva

MasculineSingularDualPlural
Nominativeaviklavaḥ aviklavau aviklavāḥ
Vocativeaviklava aviklavau aviklavāḥ
Accusativeaviklavam aviklavau aviklavān
Instrumentalaviklavena aviklavābhyām aviklavaiḥ aviklavebhiḥ
Dativeaviklavāya aviklavābhyām aviklavebhyaḥ
Ablativeaviklavāt aviklavābhyām aviklavebhyaḥ
Genitiveaviklavasya aviklavayoḥ aviklavānām
Locativeaviklave aviklavayoḥ aviklaveṣu

Compound aviklava -

Adverb -aviklavam -aviklavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria