Declension table of ?avikhyātadoṣā

Deva

FeminineSingularDualPlural
Nominativeavikhyātadoṣā avikhyātadoṣe avikhyātadoṣāḥ
Vocativeavikhyātadoṣe avikhyātadoṣe avikhyātadoṣāḥ
Accusativeavikhyātadoṣām avikhyātadoṣe avikhyātadoṣāḥ
Instrumentalavikhyātadoṣayā avikhyātadoṣābhyām avikhyātadoṣābhiḥ
Dativeavikhyātadoṣāyai avikhyātadoṣābhyām avikhyātadoṣābhyaḥ
Ablativeavikhyātadoṣāyāḥ avikhyātadoṣābhyām avikhyātadoṣābhyaḥ
Genitiveavikhyātadoṣāyāḥ avikhyātadoṣayoḥ avikhyātadoṣāṇām
Locativeavikhyātadoṣāyām avikhyātadoṣayoḥ avikhyātadoṣāsu

Adverb -avikhyātadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria