Declension table of ?avikhaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeavikhaṇḍitā avikhaṇḍite avikhaṇḍitāḥ
Vocativeavikhaṇḍite avikhaṇḍite avikhaṇḍitāḥ
Accusativeavikhaṇḍitām avikhaṇḍite avikhaṇḍitāḥ
Instrumentalavikhaṇḍitayā avikhaṇḍitābhyām avikhaṇḍitābhiḥ
Dativeavikhaṇḍitāyai avikhaṇḍitābhyām avikhaṇḍitābhyaḥ
Ablativeavikhaṇḍitāyāḥ avikhaṇḍitābhyām avikhaṇḍitābhyaḥ
Genitiveavikhaṇḍitāyāḥ avikhaṇḍitayoḥ avikhaṇḍitānām
Locativeavikhaṇḍitāyām avikhaṇḍitayoḥ avikhaṇḍitāsu

Adverb -avikhaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria