Declension table of ?avikhaṇḍita

Deva

NeuterSingularDualPlural
Nominativeavikhaṇḍitam avikhaṇḍite avikhaṇḍitāni
Vocativeavikhaṇḍita avikhaṇḍite avikhaṇḍitāni
Accusativeavikhaṇḍitam avikhaṇḍite avikhaṇḍitāni
Instrumentalavikhaṇḍitena avikhaṇḍitābhyām avikhaṇḍitaiḥ
Dativeavikhaṇḍitāya avikhaṇḍitābhyām avikhaṇḍitebhyaḥ
Ablativeavikhaṇḍitāt avikhaṇḍitābhyām avikhaṇḍitebhyaḥ
Genitiveavikhaṇḍitasya avikhaṇḍitayoḥ avikhaṇḍitānām
Locativeavikhaṇḍite avikhaṇḍitayoḥ avikhaṇḍiteṣu

Compound avikhaṇḍita -

Adverb -avikhaṇḍitam -avikhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria