Declension table of ?avikhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeavikhaṇḍanam avikhaṇḍane avikhaṇḍanāni
Vocativeavikhaṇḍana avikhaṇḍane avikhaṇḍanāni
Accusativeavikhaṇḍanam avikhaṇḍane avikhaṇḍanāni
Instrumentalavikhaṇḍanena avikhaṇḍanābhyām avikhaṇḍanaiḥ
Dativeavikhaṇḍanāya avikhaṇḍanābhyām avikhaṇḍanebhyaḥ
Ablativeavikhaṇḍanāt avikhaṇḍanābhyām avikhaṇḍanebhyaḥ
Genitiveavikhaṇḍanasya avikhaṇḍanayoḥ avikhaṇḍanānām
Locativeavikhaṇḍane avikhaṇḍanayoḥ avikhaṇḍaneṣu

Compound avikhaṇḍana -

Adverb -avikhaṇḍanam -avikhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria