Declension table of ?avikatthana

Deva

NeuterSingularDualPlural
Nominativeavikatthanam avikatthane avikatthanāni
Vocativeavikatthana avikatthane avikatthanāni
Accusativeavikatthanam avikatthane avikatthanāni
Instrumentalavikatthanena avikatthanābhyām avikatthanaiḥ
Dativeavikatthanāya avikatthanābhyām avikatthanebhyaḥ
Ablativeavikatthanāt avikatthanābhyām avikatthanebhyaḥ
Genitiveavikatthanasya avikatthanayoḥ avikatthanānām
Locativeavikatthane avikatthanayoḥ avikatthaneṣu

Compound avikatthana -

Adverb -avikatthanam -avikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria