Declension table of ?avikatthana

Deva

MasculineSingularDualPlural
Nominativeavikatthanaḥ avikatthanau avikatthanāḥ
Vocativeavikatthana avikatthanau avikatthanāḥ
Accusativeavikatthanam avikatthanau avikatthanān
Instrumentalavikatthanena avikatthanābhyām avikatthanaiḥ avikatthanebhiḥ
Dativeavikatthanāya avikatthanābhyām avikatthanebhyaḥ
Ablativeavikatthanāt avikatthanābhyām avikatthanebhyaḥ
Genitiveavikatthanasya avikatthanayoḥ avikatthanānām
Locativeavikatthane avikatthanayoḥ avikatthaneṣu

Compound avikatthana -

Adverb -avikatthanam -avikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria