Declension table of ?avikarṣa

Deva

MasculineSingularDualPlural
Nominativeavikarṣaḥ avikarṣau avikarṣāḥ
Vocativeavikarṣa avikarṣau avikarṣāḥ
Accusativeavikarṣam avikarṣau avikarṣān
Instrumentalavikarṣeṇa avikarṣābhyām avikarṣaiḥ avikarṣebhiḥ
Dativeavikarṣāya avikarṣābhyām avikarṣebhyaḥ
Ablativeavikarṣāt avikarṣābhyām avikarṣebhyaḥ
Genitiveavikarṣasya avikarṣayoḥ avikarṣāṇām
Locativeavikarṣe avikarṣayoḥ avikarṣeṣu

Compound avikarṣa -

Adverb -avikarṣam -avikarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria