Declension table of ?avikalpita

Deva

NeuterSingularDualPlural
Nominativeavikalpitam avikalpite avikalpitāni
Vocativeavikalpita avikalpite avikalpitāni
Accusativeavikalpitam avikalpite avikalpitāni
Instrumentalavikalpitena avikalpitābhyām avikalpitaiḥ
Dativeavikalpitāya avikalpitābhyām avikalpitebhyaḥ
Ablativeavikalpitāt avikalpitābhyām avikalpitebhyaḥ
Genitiveavikalpitasya avikalpitayoḥ avikalpitānām
Locativeavikalpite avikalpitayoḥ avikalpiteṣu

Compound avikalpita -

Adverb -avikalpitam -avikalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria