Declension table of ?avikacitā

Deva

FeminineSingularDualPlural
Nominativeavikacitā avikacite avikacitāḥ
Vocativeavikacite avikacite avikacitāḥ
Accusativeavikacitām avikacite avikacitāḥ
Instrumentalavikacitayā avikacitābhyām avikacitābhiḥ
Dativeavikacitāyai avikacitābhyām avikacitābhyaḥ
Ablativeavikacitāyāḥ avikacitābhyām avikacitābhyaḥ
Genitiveavikacitāyāḥ avikacitayoḥ avikacitānām
Locativeavikacitāyām avikacitayoḥ avikacitāsu

Adverb -avikacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria