Declension table of ?avikacita

Deva

MasculineSingularDualPlural
Nominativeavikacitaḥ avikacitau avikacitāḥ
Vocativeavikacita avikacitau avikacitāḥ
Accusativeavikacitam avikacitau avikacitān
Instrumentalavikacitena avikacitābhyām avikacitaiḥ avikacitebhiḥ
Dativeavikacitāya avikacitābhyām avikacitebhyaḥ
Ablativeavikacitāt avikacitābhyām avikacitebhyaḥ
Genitiveavikacitasya avikacitayoḥ avikacitānām
Locativeavikacite avikacitayoḥ avikaciteṣu

Compound avikacita -

Adverb -avikacitam -avikacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria