Declension table of ?avikaca

Deva

NeuterSingularDualPlural
Nominativeavikacam avikace avikacāni
Vocativeavikaca avikace avikacāni
Accusativeavikacam avikace avikacāni
Instrumentalavikacena avikacābhyām avikacaiḥ
Dativeavikacāya avikacābhyām avikacebhyaḥ
Ablativeavikacāt avikacābhyām avikacebhyaḥ
Genitiveavikacasya avikacayoḥ avikacānām
Locativeavikace avikacayoḥ avikaceṣu

Compound avikaca -

Adverb -avikacam -avikacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria