Declension table of ?avikāravat

Deva

NeuterSingularDualPlural
Nominativeavikāravat avikāravantī avikāravatī avikāravanti
Vocativeavikāravat avikāravantī avikāravatī avikāravanti
Accusativeavikāravat avikāravantī avikāravatī avikāravanti
Instrumentalavikāravatā avikāravadbhyām avikāravadbhiḥ
Dativeavikāravate avikāravadbhyām avikāravadbhyaḥ
Ablativeavikāravataḥ avikāravadbhyām avikāravadbhyaḥ
Genitiveavikāravataḥ avikāravatoḥ avikāravatām
Locativeavikāravati avikāravatoḥ avikāravatsu

Adverb -avikāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria