Declension table of ?avikāravat

Deva

MasculineSingularDualPlural
Nominativeavikāravān avikāravantau avikāravantaḥ
Vocativeavikāravan avikāravantau avikāravantaḥ
Accusativeavikāravantam avikāravantau avikāravataḥ
Instrumentalavikāravatā avikāravadbhyām avikāravadbhiḥ
Dativeavikāravate avikāravadbhyām avikāravadbhyaḥ
Ablativeavikāravataḥ avikāravadbhyām avikāravadbhyaḥ
Genitiveavikāravataḥ avikāravatoḥ avikāravatām
Locativeavikāravati avikāravatoḥ avikāravatsu

Compound avikāravat -

Adverb -avikāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria