Declension table of ?avikārasadṛśa

Deva

NeuterSingularDualPlural
Nominativeavikārasadṛśam avikārasadṛśe avikārasadṛśāni
Vocativeavikārasadṛśa avikārasadṛśe avikārasadṛśāni
Accusativeavikārasadṛśam avikārasadṛśe avikārasadṛśāni
Instrumentalavikārasadṛśena avikārasadṛśābhyām avikārasadṛśaiḥ
Dativeavikārasadṛśāya avikārasadṛśābhyām avikārasadṛśebhyaḥ
Ablativeavikārasadṛśāt avikārasadṛśābhyām avikārasadṛśebhyaḥ
Genitiveavikārasadṛśasya avikārasadṛśayoḥ avikārasadṛśānām
Locativeavikārasadṛśe avikārasadṛśayoḥ avikārasadṛśeṣu

Compound avikārasadṛśa -

Adverb -avikārasadṛśam -avikārasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria