Declension table of ?avikṣubdhā

Deva

FeminineSingularDualPlural
Nominativeavikṣubdhā avikṣubdhe avikṣubdhāḥ
Vocativeavikṣubdhe avikṣubdhe avikṣubdhāḥ
Accusativeavikṣubdhām avikṣubdhe avikṣubdhāḥ
Instrumentalavikṣubdhayā avikṣubdhābhyām avikṣubdhābhiḥ
Dativeavikṣubdhāyai avikṣubdhābhyām avikṣubdhābhyaḥ
Ablativeavikṣubdhāyāḥ avikṣubdhābhyām avikṣubdhābhyaḥ
Genitiveavikṣubdhāyāḥ avikṣubdhayoḥ avikṣubdhānām
Locativeavikṣubdhāyām avikṣubdhayoḥ avikṣubdhāsu

Adverb -avikṣubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria