Declension table of ?avikṣubdha

Deva

NeuterSingularDualPlural
Nominativeavikṣubdham avikṣubdhe avikṣubdhāni
Vocativeavikṣubdha avikṣubdhe avikṣubdhāni
Accusativeavikṣubdham avikṣubdhe avikṣubdhāni
Instrumentalavikṣubdhena avikṣubdhābhyām avikṣubdhaiḥ
Dativeavikṣubdhāya avikṣubdhābhyām avikṣubdhebhyaḥ
Ablativeavikṣubdhāt avikṣubdhābhyām avikṣubdhebhyaḥ
Genitiveavikṣubdhasya avikṣubdhayoḥ avikṣubdhānām
Locativeavikṣubdhe avikṣubdhayoḥ avikṣubdheṣu

Compound avikṣubdha -

Adverb -avikṣubdham -avikṣubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria