Declension table of ?avikṣobha

Deva

MasculineSingularDualPlural
Nominativeavikṣobhaḥ avikṣobhau avikṣobhāḥ
Vocativeavikṣobha avikṣobhau avikṣobhāḥ
Accusativeavikṣobham avikṣobhau avikṣobhān
Instrumentalavikṣobheṇa avikṣobhābhyām avikṣobhaiḥ avikṣobhebhiḥ
Dativeavikṣobhāya avikṣobhābhyām avikṣobhebhyaḥ
Ablativeavikṣobhāt avikṣobhābhyām avikṣobhebhyaḥ
Genitiveavikṣobhasya avikṣobhayoḥ avikṣobhāṇām
Locativeavikṣobhe avikṣobhayoḥ avikṣobheṣu

Compound avikṣobha -

Adverb -avikṣobham -avikṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria