Declension table of ?avikṣitā

Deva

FeminineSingularDualPlural
Nominativeavikṣitā avikṣite avikṣitāḥ
Vocativeavikṣite avikṣite avikṣitāḥ
Accusativeavikṣitām avikṣite avikṣitāḥ
Instrumentalavikṣitayā avikṣitābhyām avikṣitābhiḥ
Dativeavikṣitāyai avikṣitābhyām avikṣitābhyaḥ
Ablativeavikṣitāyāḥ avikṣitābhyām avikṣitābhyaḥ
Genitiveavikṣitāyāḥ avikṣitayoḥ avikṣitānām
Locativeavikṣitāyām avikṣitayoḥ avikṣitāsu

Adverb -avikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria