Declension table of ?avikṣita

Deva

NeuterSingularDualPlural
Nominativeavikṣitam avikṣite avikṣitāni
Vocativeavikṣita avikṣite avikṣitāni
Accusativeavikṣitam avikṣite avikṣitāni
Instrumentalavikṣitena avikṣitābhyām avikṣitaiḥ
Dativeavikṣitāya avikṣitābhyām avikṣitebhyaḥ
Ablativeavikṣitāt avikṣitābhyām avikṣitebhyaḥ
Genitiveavikṣitasya avikṣitayoḥ avikṣitānām
Locativeavikṣite avikṣitayoḥ avikṣiteṣu

Compound avikṣita -

Adverb -avikṣitam -avikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria