Declension table of ?avikṣita

Deva

MasculineSingularDualPlural
Nominativeavikṣitaḥ avikṣitau avikṣitāḥ
Vocativeavikṣita avikṣitau avikṣitāḥ
Accusativeavikṣitam avikṣitau avikṣitān
Instrumentalavikṣitena avikṣitābhyām avikṣitaiḥ avikṣitebhiḥ
Dativeavikṣitāya avikṣitābhyām avikṣitebhyaḥ
Ablativeavikṣitāt avikṣitābhyām avikṣitebhyaḥ
Genitiveavikṣitasya avikṣitayoḥ avikṣitānām
Locativeavikṣite avikṣitayoḥ avikṣiteṣu

Compound avikṣita -

Adverb -avikṣitam -avikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria