Declension table of ?avikṣiptā

Deva

FeminineSingularDualPlural
Nominativeavikṣiptā avikṣipte avikṣiptāḥ
Vocativeavikṣipte avikṣipte avikṣiptāḥ
Accusativeavikṣiptām avikṣipte avikṣiptāḥ
Instrumentalavikṣiptayā avikṣiptābhyām avikṣiptābhiḥ
Dativeavikṣiptāyai avikṣiptābhyām avikṣiptābhyaḥ
Ablativeavikṣiptāyāḥ avikṣiptābhyām avikṣiptābhyaḥ
Genitiveavikṣiptāyāḥ avikṣiptayoḥ avikṣiptānām
Locativeavikṣiptāyām avikṣiptayoḥ avikṣiptāsu

Adverb -avikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria