Declension table of ?avikṣipta

Deva

NeuterSingularDualPlural
Nominativeavikṣiptam avikṣipte avikṣiptāni
Vocativeavikṣipta avikṣipte avikṣiptāni
Accusativeavikṣiptam avikṣipte avikṣiptāni
Instrumentalavikṣiptena avikṣiptābhyām avikṣiptaiḥ
Dativeavikṣiptāya avikṣiptābhyām avikṣiptebhyaḥ
Ablativeavikṣiptāt avikṣiptābhyām avikṣiptebhyaḥ
Genitiveavikṣiptasya avikṣiptayoḥ avikṣiptānām
Locativeavikṣipte avikṣiptayoḥ avikṣipteṣu

Compound avikṣipta -

Adverb -avikṣiptam -avikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria