Declension table of ?avikṣipta

Deva

MasculineSingularDualPlural
Nominativeavikṣiptaḥ avikṣiptau avikṣiptāḥ
Vocativeavikṣipta avikṣiptau avikṣiptāḥ
Accusativeavikṣiptam avikṣiptau avikṣiptān
Instrumentalavikṣiptena avikṣiptābhyām avikṣiptaiḥ avikṣiptebhiḥ
Dativeavikṣiptāya avikṣiptābhyām avikṣiptebhyaḥ
Ablativeavikṣiptāt avikṣiptābhyām avikṣiptebhyaḥ
Genitiveavikṣiptasya avikṣiptayoḥ avikṣiptānām
Locativeavikṣipte avikṣiptayoḥ avikṣipteṣu

Compound avikṣipta -

Adverb -avikṣiptam -avikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria