Declension table of ?avikṣipā

Deva

FeminineSingularDualPlural
Nominativeavikṣipā avikṣipe avikṣipāḥ
Vocativeavikṣipe avikṣipe avikṣipāḥ
Accusativeavikṣipām avikṣipe avikṣipāḥ
Instrumentalavikṣipayā avikṣipābhyām avikṣipābhiḥ
Dativeavikṣipāyai avikṣipābhyām avikṣipābhyaḥ
Ablativeavikṣipāyāḥ avikṣipābhyām avikṣipābhyaḥ
Genitiveavikṣipāyāḥ avikṣipayoḥ avikṣipāṇām
Locativeavikṣipāyām avikṣipayoḥ avikṣipāsu

Adverb -avikṣipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria