Declension table of ?avikṣīṇa

Deva

NeuterSingularDualPlural
Nominativeavikṣīṇam avikṣīṇe avikṣīṇāni
Vocativeavikṣīṇa avikṣīṇe avikṣīṇāni
Accusativeavikṣīṇam avikṣīṇe avikṣīṇāni
Instrumentalavikṣīṇena avikṣīṇābhyām avikṣīṇaiḥ
Dativeavikṣīṇāya avikṣīṇābhyām avikṣīṇebhyaḥ
Ablativeavikṣīṇāt avikṣīṇābhyām avikṣīṇebhyaḥ
Genitiveavikṣīṇasya avikṣīṇayoḥ avikṣīṇānām
Locativeavikṣīṇe avikṣīṇayoḥ avikṣīṇeṣu

Compound avikṣīṇa -

Adverb -avikṣīṇam -avikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria