Declension table of ?avikṣīṇa

Deva

MasculineSingularDualPlural
Nominativeavikṣīṇaḥ avikṣīṇau avikṣīṇāḥ
Vocativeavikṣīṇa avikṣīṇau avikṣīṇāḥ
Accusativeavikṣīṇam avikṣīṇau avikṣīṇān
Instrumentalavikṣīṇena avikṣīṇābhyām avikṣīṇaiḥ avikṣīṇebhiḥ
Dativeavikṣīṇāya avikṣīṇābhyām avikṣīṇebhyaḥ
Ablativeavikṣīṇāt avikṣīṇābhyām avikṣīṇebhyaḥ
Genitiveavikṣīṇasya avikṣīṇayoḥ avikṣīṇānām
Locativeavikṣīṇe avikṣīṇayoḥ avikṣīṇeṣu

Compound avikṣīṇa -

Adverb -avikṣīṇam -avikṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria