Declension table of ?avikṣatā

Deva

FeminineSingularDualPlural
Nominativeavikṣatā avikṣate avikṣatāḥ
Vocativeavikṣate avikṣate avikṣatāḥ
Accusativeavikṣatām avikṣate avikṣatāḥ
Instrumentalavikṣatayā avikṣatābhyām avikṣatābhiḥ
Dativeavikṣatāyai avikṣatābhyām avikṣatābhyaḥ
Ablativeavikṣatāyāḥ avikṣatābhyām avikṣatābhyaḥ
Genitiveavikṣatāyāḥ avikṣatayoḥ avikṣatānām
Locativeavikṣatāyām avikṣatayoḥ avikṣatāsu

Adverb -avikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria