Declension table of ?avikṣata

Deva

NeuterSingularDualPlural
Nominativeavikṣatam avikṣate avikṣatāni
Vocativeavikṣata avikṣate avikṣatāni
Accusativeavikṣatam avikṣate avikṣatāni
Instrumentalavikṣatena avikṣatābhyām avikṣataiḥ
Dativeavikṣatāya avikṣatābhyām avikṣatebhyaḥ
Ablativeavikṣatāt avikṣatābhyām avikṣatebhyaḥ
Genitiveavikṣatasya avikṣatayoḥ avikṣatānām
Locativeavikṣate avikṣatayoḥ avikṣateṣu

Compound avikṣata -

Adverb -avikṣatam -avikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria