Declension table of ?avikṛtāṅgā

Deva

FeminineSingularDualPlural
Nominativeavikṛtāṅgā avikṛtāṅge avikṛtāṅgāḥ
Vocativeavikṛtāṅge avikṛtāṅge avikṛtāṅgāḥ
Accusativeavikṛtāṅgām avikṛtāṅge avikṛtāṅgāḥ
Instrumentalavikṛtāṅgayā avikṛtāṅgābhyām avikṛtāṅgābhiḥ
Dativeavikṛtāṅgāyai avikṛtāṅgābhyām avikṛtāṅgābhyaḥ
Ablativeavikṛtāṅgāyāḥ avikṛtāṅgābhyām avikṛtāṅgābhyaḥ
Genitiveavikṛtāṅgāyāḥ avikṛtāṅgayoḥ avikṛtāṅgānām
Locativeavikṛtāṅgāyām avikṛtāṅgayoḥ avikṛtāṅgāsu

Adverb -avikṛtāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria