Declension table of ?avikṛtāṅga

Deva

NeuterSingularDualPlural
Nominativeavikṛtāṅgam avikṛtāṅge avikṛtāṅgāni
Vocativeavikṛtāṅga avikṛtāṅge avikṛtāṅgāni
Accusativeavikṛtāṅgam avikṛtāṅge avikṛtāṅgāni
Instrumentalavikṛtāṅgena avikṛtāṅgābhyām avikṛtāṅgaiḥ
Dativeavikṛtāṅgāya avikṛtāṅgābhyām avikṛtāṅgebhyaḥ
Ablativeavikṛtāṅgāt avikṛtāṅgābhyām avikṛtāṅgebhyaḥ
Genitiveavikṛtāṅgasya avikṛtāṅgayoḥ avikṛtāṅgānām
Locativeavikṛtāṅge avikṛtāṅgayoḥ avikṛtāṅgeṣu

Compound avikṛtāṅga -

Adverb -avikṛtāṅgam -avikṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria