Declension table of avikṛta

Deva

NeuterSingularDualPlural
Nominativeavikṛtam avikṛte avikṛtāni
Vocativeavikṛta avikṛte avikṛtāni
Accusativeavikṛtam avikṛte avikṛtāni
Instrumentalavikṛtena avikṛtābhyām avikṛtaiḥ
Dativeavikṛtāya avikṛtābhyām avikṛtebhyaḥ
Ablativeavikṛtāt avikṛtābhyām avikṛtebhyaḥ
Genitiveavikṛtasya avikṛtayoḥ avikṛtānām
Locativeavikṛte avikṛtayoḥ avikṛteṣu

Compound avikṛta -

Adverb -avikṛtam -avikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria