Declension table of avikṛta

Deva

MasculineSingularDualPlural
Nominativeavikṛtaḥ avikṛtau avikṛtāḥ
Vocativeavikṛta avikṛtau avikṛtāḥ
Accusativeavikṛtam avikṛtau avikṛtān
Instrumentalavikṛtena avikṛtābhyām avikṛtaiḥ avikṛtebhiḥ
Dativeavikṛtāya avikṛtābhyām avikṛtebhyaḥ
Ablativeavikṛtāt avikṛtābhyām avikṛtebhyaḥ
Genitiveavikṛtasya avikṛtayoḥ avikṛtānām
Locativeavikṛte avikṛtayoḥ avikṛteṣu

Compound avikṛta -

Adverb -avikṛtam -avikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria