Declension table of ?avikṛṣitā

Deva

FeminineSingularDualPlural
Nominativeavikṛṣitā avikṛṣite avikṛṣitāḥ
Vocativeavikṛṣite avikṛṣite avikṛṣitāḥ
Accusativeavikṛṣitām avikṛṣite avikṛṣitāḥ
Instrumentalavikṛṣitayā avikṛṣitābhyām avikṛṣitābhiḥ
Dativeavikṛṣitāyai avikṛṣitābhyām avikṛṣitābhyaḥ
Ablativeavikṛṣitāyāḥ avikṛṣitābhyām avikṛṣitābhyaḥ
Genitiveavikṛṣitāyāḥ avikṛṣitayoḥ avikṛṣitānām
Locativeavikṛṣitāyām avikṛṣitayoḥ avikṛṣitāsu

Adverb -avikṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria